Declension table of ?ekadhiṣṇya

Deva

MasculineSingularDualPlural
Nominativeekadhiṣṇyaḥ ekadhiṣṇyau ekadhiṣṇyāḥ
Vocativeekadhiṣṇya ekadhiṣṇyau ekadhiṣṇyāḥ
Accusativeekadhiṣṇyam ekadhiṣṇyau ekadhiṣṇyān
Instrumentalekadhiṣṇyena ekadhiṣṇyābhyām ekadhiṣṇyaiḥ ekadhiṣṇyebhiḥ
Dativeekadhiṣṇyāya ekadhiṣṇyābhyām ekadhiṣṇyebhyaḥ
Ablativeekadhiṣṇyāt ekadhiṣṇyābhyām ekadhiṣṇyebhyaḥ
Genitiveekadhiṣṇyasya ekadhiṣṇyayoḥ ekadhiṣṇyānām
Locativeekadhiṣṇye ekadhiṣṇyayoḥ ekadhiṣṇyeṣu

Compound ekadhiṣṇya -

Adverb -ekadhiṣṇyam -ekadhiṣṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria