Declension table of ?ekadhenu

Deva

FeminineSingularDualPlural
Nominativeekadhenuḥ ekadhenū ekadhenavaḥ
Vocativeekadheno ekadhenū ekadhenavaḥ
Accusativeekadhenum ekadhenū ekadhenūḥ
Instrumentalekadhenvā ekadhenubhyām ekadhenubhiḥ
Dativeekadhenvai ekadhenave ekadhenubhyām ekadhenubhyaḥ
Ablativeekadhenvāḥ ekadhenoḥ ekadhenubhyām ekadhenubhyaḥ
Genitiveekadhenvāḥ ekadhenoḥ ekadhenvoḥ ekadhenūnām
Locativeekadhenvām ekadhenau ekadhenvoḥ ekadhenuṣu

Compound ekadhenu -

Adverb -ekadhenu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria