Declension table of ?ekadharmiṇī

Deva

FeminineSingularDualPlural
Nominativeekadharmiṇī ekadharmiṇyau ekadharmiṇyaḥ
Vocativeekadharmiṇi ekadharmiṇyau ekadharmiṇyaḥ
Accusativeekadharmiṇīm ekadharmiṇyau ekadharmiṇīḥ
Instrumentalekadharmiṇyā ekadharmiṇībhyām ekadharmiṇībhiḥ
Dativeekadharmiṇyai ekadharmiṇībhyām ekadharmiṇībhyaḥ
Ablativeekadharmiṇyāḥ ekadharmiṇībhyām ekadharmiṇībhyaḥ
Genitiveekadharmiṇyāḥ ekadharmiṇyoḥ ekadharmiṇīnām
Locativeekadharmiṇyām ekadharmiṇyoḥ ekadharmiṇīṣu

Compound ekadharmiṇi - ekadharmiṇī -

Adverb -ekadharmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria