Declension table of ?ekadharma

Deva

NeuterSingularDualPlural
Nominativeekadharmam ekadharme ekadharmāṇi
Vocativeekadharma ekadharme ekadharmāṇi
Accusativeekadharmam ekadharme ekadharmāṇi
Instrumentalekadharmeṇa ekadharmābhyām ekadharmaiḥ
Dativeekadharmāya ekadharmābhyām ekadharmebhyaḥ
Ablativeekadharmāt ekadharmābhyām ekadharmebhyaḥ
Genitiveekadharmasya ekadharmayoḥ ekadharmāṇām
Locativeekadharme ekadharmayoḥ ekadharmeṣu

Compound ekadharma -

Adverb -ekadharmam -ekadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria