Declension table of ?ekadhanin

Deva

NeuterSingularDualPlural
Nominativeekadhani ekadhaninī ekadhanīni
Vocativeekadhanin ekadhani ekadhaninī ekadhanīni
Accusativeekadhani ekadhaninī ekadhanīni
Instrumentalekadhaninā ekadhanibhyām ekadhanibhiḥ
Dativeekadhanine ekadhanibhyām ekadhanibhyaḥ
Ablativeekadhaninaḥ ekadhanibhyām ekadhanibhyaḥ
Genitiveekadhaninaḥ ekadhaninoḥ ekadhaninām
Locativeekadhanini ekadhaninoḥ ekadhaniṣu

Compound ekadhani -

Adverb -ekadhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria