Declension table of ?ekadhātu

Deva

NeuterSingularDualPlural
Nominativeekadhātu ekadhātunī ekadhātūni
Vocativeekadhātu ekadhātunī ekadhātūni
Accusativeekadhātu ekadhātunī ekadhātūni
Instrumentalekadhātunā ekadhātubhyām ekadhātubhiḥ
Dativeekadhātune ekadhātubhyām ekadhātubhyaḥ
Ablativeekadhātunaḥ ekadhātubhyām ekadhātubhyaḥ
Genitiveekadhātunaḥ ekadhātunoḥ ekadhātūnām
Locativeekadhātuni ekadhātunoḥ ekadhātuṣu

Compound ekadhātu -

Adverb -ekadhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria