Declension table of ?ekadhātu

Deva

MasculineSingularDualPlural
Nominativeekadhātuḥ ekadhātū ekadhātavaḥ
Vocativeekadhāto ekadhātū ekadhātavaḥ
Accusativeekadhātum ekadhātū ekadhātūn
Instrumentalekadhātunā ekadhātubhyām ekadhātubhiḥ
Dativeekadhātave ekadhātubhyām ekadhātubhyaḥ
Ablativeekadhātoḥ ekadhātubhyām ekadhātubhyaḥ
Genitiveekadhātoḥ ekadhātvoḥ ekadhātūnām
Locativeekadhātau ekadhātvoḥ ekadhātuṣu

Compound ekadhātu -

Adverb -ekadhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria