Declension table of ?ekadhāraka

Deva

MasculineSingularDualPlural
Nominativeekadhārakaḥ ekadhārakau ekadhārakāḥ
Vocativeekadhāraka ekadhārakau ekadhārakāḥ
Accusativeekadhārakam ekadhārakau ekadhārakān
Instrumentalekadhārakeṇa ekadhārakābhyām ekadhārakaiḥ ekadhārakebhiḥ
Dativeekadhārakāya ekadhārakābhyām ekadhārakebhyaḥ
Ablativeekadhārakāt ekadhārakābhyām ekadhārakebhyaḥ
Genitiveekadhārakasya ekadhārakayoḥ ekadhārakāṇām
Locativeekadhārake ekadhārakayoḥ ekadhārakeṣu

Compound ekadhāraka -

Adverb -ekadhārakam -ekadhārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria