Declension table of ?ekadhābhūya

Deva

NeuterSingularDualPlural
Nominativeekadhābhūyam ekadhābhūye ekadhābhūyāni
Vocativeekadhābhūya ekadhābhūye ekadhābhūyāni
Accusativeekadhābhūyam ekadhābhūye ekadhābhūyāni
Instrumentalekadhābhūyena ekadhābhūyābhyām ekadhābhūyaiḥ
Dativeekadhābhūyāya ekadhābhūyābhyām ekadhābhūyebhyaḥ
Ablativeekadhābhūyāt ekadhābhūyābhyām ekadhābhūyebhyaḥ
Genitiveekadhābhūyasya ekadhābhūyayoḥ ekadhābhūyānām
Locativeekadhābhūye ekadhābhūyayoḥ ekadhābhūyeṣu

Compound ekadhābhūya -

Adverb -ekadhābhūyam -ekadhābhūyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria