Declension table of ?ekadeśavivartinī

Deva

FeminineSingularDualPlural
Nominativeekadeśavivartinī ekadeśavivartinyau ekadeśavivartinyaḥ
Vocativeekadeśavivartini ekadeśavivartinyau ekadeśavivartinyaḥ
Accusativeekadeśavivartinīm ekadeśavivartinyau ekadeśavivartinīḥ
Instrumentalekadeśavivartinyā ekadeśavivartinībhyām ekadeśavivartinībhiḥ
Dativeekadeśavivartinyai ekadeśavivartinībhyām ekadeśavivartinībhyaḥ
Ablativeekadeśavivartinyāḥ ekadeśavivartinībhyām ekadeśavivartinībhyaḥ
Genitiveekadeśavivartinyāḥ ekadeśavivartinyoḥ ekadeśavivartinīnām
Locativeekadeśavivartinyām ekadeśavivartinyoḥ ekadeśavivartinīṣu

Compound ekadeśavivartini - ekadeśavivartinī -

Adverb -ekadeśavivartini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria