Declension table of ?ekadeśavivartin

Deva

NeuterSingularDualPlural
Nominativeekadeśavivarti ekadeśavivartinī ekadeśavivartīni
Vocativeekadeśavivartin ekadeśavivarti ekadeśavivartinī ekadeśavivartīni
Accusativeekadeśavivarti ekadeśavivartinī ekadeśavivartīni
Instrumentalekadeśavivartinā ekadeśavivartibhyām ekadeśavivartibhiḥ
Dativeekadeśavivartine ekadeśavivartibhyām ekadeśavivartibhyaḥ
Ablativeekadeśavivartinaḥ ekadeśavivartibhyām ekadeśavivartibhyaḥ
Genitiveekadeśavivartinaḥ ekadeśavivartinoḥ ekadeśavivartinām
Locativeekadeśavivartini ekadeśavivartinoḥ ekadeśavivartiṣu

Compound ekadeśavivarti -

Adverb -ekadeśavivarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria