Declension table of ?ekadeśavikāra

Deva

MasculineSingularDualPlural
Nominativeekadeśavikāraḥ ekadeśavikārau ekadeśavikārāḥ
Vocativeekadeśavikāra ekadeśavikārau ekadeśavikārāḥ
Accusativeekadeśavikāram ekadeśavikārau ekadeśavikārān
Instrumentalekadeśavikāreṇa ekadeśavikārābhyām ekadeśavikāraiḥ ekadeśavikārebhiḥ
Dativeekadeśavikārāya ekadeśavikārābhyām ekadeśavikārebhyaḥ
Ablativeekadeśavikārāt ekadeśavikārābhyām ekadeśavikārebhyaḥ
Genitiveekadeśavikārasya ekadeśavikārayoḥ ekadeśavikārāṇām
Locativeekadeśavikāre ekadeśavikārayoḥ ekadeśavikāreṣu

Compound ekadeśavikāra -

Adverb -ekadeśavikāram -ekadeśavikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria