Declension table of ?ekadeśatva

Deva

NeuterSingularDualPlural
Nominativeekadeśatvam ekadeśatve ekadeśatvāni
Vocativeekadeśatva ekadeśatve ekadeśatvāni
Accusativeekadeśatvam ekadeśatve ekadeśatvāni
Instrumentalekadeśatvena ekadeśatvābhyām ekadeśatvaiḥ
Dativeekadeśatvāya ekadeśatvābhyām ekadeśatvebhyaḥ
Ablativeekadeśatvāt ekadeśatvābhyām ekadeśatvebhyaḥ
Genitiveekadeśatvasya ekadeśatvayoḥ ekadeśatvānām
Locativeekadeśatve ekadeśatvayoḥ ekadeśatveṣu

Compound ekadeśatva -

Adverb -ekadeśatvam -ekadeśatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria