Declension table of ?ekadeśastha

Deva

NeuterSingularDualPlural
Nominativeekadeśastham ekadeśasthe ekadeśasthāni
Vocativeekadeśastha ekadeśasthe ekadeśasthāni
Accusativeekadeśastham ekadeśasthe ekadeśasthāni
Instrumentalekadeśasthena ekadeśasthābhyām ekadeśasthaiḥ
Dativeekadeśasthāya ekadeśasthābhyām ekadeśasthebhyaḥ
Ablativeekadeśasthāt ekadeśasthābhyām ekadeśasthebhyaḥ
Genitiveekadeśasthasya ekadeśasthayoḥ ekadeśasthānām
Locativeekadeśasthe ekadeśasthayoḥ ekadeśastheṣu

Compound ekadeśastha -

Adverb -ekadeśastham -ekadeśasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria