Declension table of ?ekadeśastha

Deva

MasculineSingularDualPlural
Nominativeekadeśasthaḥ ekadeśasthau ekadeśasthāḥ
Vocativeekadeśastha ekadeśasthau ekadeśasthāḥ
Accusativeekadeśastham ekadeśasthau ekadeśasthān
Instrumentalekadeśasthena ekadeśasthābhyām ekadeśasthaiḥ ekadeśasthebhiḥ
Dativeekadeśasthāya ekadeśasthābhyām ekadeśasthebhyaḥ
Ablativeekadeśasthāt ekadeśasthābhyām ekadeśasthebhyaḥ
Genitiveekadeśasthasya ekadeśasthayoḥ ekadeśasthānām
Locativeekadeśasthe ekadeśasthayoḥ ekadeśastheṣu

Compound ekadeśastha -

Adverb -ekadeśastham -ekadeśasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria