Declension table of ?ekadevatya

Deva

MasculineSingularDualPlural
Nominativeekadevatyaḥ ekadevatyau ekadevatyāḥ
Vocativeekadevatya ekadevatyau ekadevatyāḥ
Accusativeekadevatyam ekadevatyau ekadevatyān
Instrumentalekadevatyena ekadevatyābhyām ekadevatyaiḥ ekadevatyebhiḥ
Dativeekadevatyāya ekadevatyābhyām ekadevatyebhyaḥ
Ablativeekadevatyāt ekadevatyābhyām ekadevatyebhyaḥ
Genitiveekadevatyasya ekadevatyayoḥ ekadevatyānām
Locativeekadevatye ekadevatyayoḥ ekadevatyeṣu

Compound ekadevatya -

Adverb -ekadevatyam -ekadevatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria