Declension table of ?ekadeva

Deva

MasculineSingularDualPlural
Nominativeekadevaḥ ekadevau ekadevāḥ
Vocativeekadeva ekadevau ekadevāḥ
Accusativeekadevam ekadevau ekadevān
Instrumentalekadevena ekadevābhyām ekadevaiḥ ekadevebhiḥ
Dativeekadevāya ekadevābhyām ekadevebhyaḥ
Ablativeekadevāt ekadevābhyām ekadevebhyaḥ
Genitiveekadevasya ekadevayoḥ ekadevānām
Locativeekadeve ekadevayoḥ ekadeveṣu

Compound ekadeva -

Adverb -ekadevam -ekadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria