Declension table of ?ekadṛśya

Deva

MasculineSingularDualPlural
Nominativeekadṛśyaḥ ekadṛśyau ekadṛśyāḥ
Vocativeekadṛśya ekadṛśyau ekadṛśyāḥ
Accusativeekadṛśyam ekadṛśyau ekadṛśyān
Instrumentalekadṛśyena ekadṛśyābhyām ekadṛśyaiḥ ekadṛśyebhiḥ
Dativeekadṛśyāya ekadṛśyābhyām ekadṛśyebhyaḥ
Ablativeekadṛśyāt ekadṛśyābhyām ekadṛśyebhyaḥ
Genitiveekadṛśyasya ekadṛśyayoḥ ekadṛśyānām
Locativeekadṛśye ekadṛśyayoḥ ekadṛśyeṣu

Compound ekadṛśya -

Adverb -ekadṛśyam -ekadṛśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria