Declension table of ?ekadṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeekadṛṣṭiḥ ekadṛṣṭī ekadṛṣṭayaḥ
Vocativeekadṛṣṭe ekadṛṣṭī ekadṛṣṭayaḥ
Accusativeekadṛṣṭim ekadṛṣṭī ekadṛṣṭīḥ
Instrumentalekadṛṣṭyā ekadṛṣṭibhyām ekadṛṣṭibhiḥ
Dativeekadṛṣṭyai ekadṛṣṭaye ekadṛṣṭibhyām ekadṛṣṭibhyaḥ
Ablativeekadṛṣṭyāḥ ekadṛṣṭeḥ ekadṛṣṭibhyām ekadṛṣṭibhyaḥ
Genitiveekadṛṣṭyāḥ ekadṛṣṭeḥ ekadṛṣṭyoḥ ekadṛṣṭīnām
Locativeekadṛṣṭyām ekadṛṣṭau ekadṛṣṭyoḥ ekadṛṣṭiṣu

Compound ekadṛṣṭi -

Adverb -ekadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria