Declension table of ekacittatā

Deva

FeminineSingularDualPlural
Nominativeekacittatā ekacittate ekacittatāḥ
Vocativeekacittate ekacittate ekacittatāḥ
Accusativeekacittatām ekacittate ekacittatāḥ
Instrumentalekacittatayā ekacittatābhyām ekacittatābhiḥ
Dativeekacittatāyai ekacittatābhyām ekacittatābhyaḥ
Ablativeekacittatāyāḥ ekacittatābhyām ekacittatābhyaḥ
Genitiveekacittatāyāḥ ekacittatayoḥ ekacittatānām
Locativeekacittatāyām ekacittatayoḥ ekacittatāsu

Adverb -ekacittatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria