Declension table of ekacitta

Deva

NeuterSingularDualPlural
Nominativeekacittam ekacitte ekacittāni
Vocativeekacitta ekacitte ekacittāni
Accusativeekacittam ekacitte ekacittāni
Instrumentalekacittena ekacittābhyām ekacittaiḥ
Dativeekacittāya ekacittābhyām ekacittebhyaḥ
Ablativeekacittāt ekacittābhyām ekacittebhyaḥ
Genitiveekacittasya ekacittayoḥ ekacittānām
Locativeekacitte ekacittayoḥ ekacitteṣu

Compound ekacitta -

Adverb -ekacittam -ekacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria