Declension table of ekacitta

Deva

MasculineSingularDualPlural
Nominativeekacittaḥ ekacittau ekacittāḥ
Vocativeekacitta ekacittau ekacittāḥ
Accusativeekacittam ekacittau ekacittān
Instrumentalekacittena ekacittābhyām ekacittaiḥ ekacittebhiḥ
Dativeekacittāya ekacittābhyām ekacittebhyaḥ
Ablativeekacittāt ekacittābhyām ekacittebhyaḥ
Genitiveekacittasya ekacittayoḥ ekacittānām
Locativeekacitte ekacittayoḥ ekacitteṣu

Compound ekacitta -

Adverb -ekacittam -ekacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria