Declension table of ?ekacitīkatva

Deva

NeuterSingularDualPlural
Nominativeekacitīkatvam ekacitīkatve ekacitīkatvāni
Vocativeekacitīkatva ekacitīkatve ekacitīkatvāni
Accusativeekacitīkatvam ekacitīkatve ekacitīkatvāni
Instrumentalekacitīkatvena ekacitīkatvābhyām ekacitīkatvaiḥ
Dativeekacitīkatvāya ekacitīkatvābhyām ekacitīkatvebhyaḥ
Ablativeekacitīkatvāt ekacitīkatvābhyām ekacitīkatvebhyaḥ
Genitiveekacitīkatvasya ekacitīkatvayoḥ ekacitīkatvānām
Locativeekacitīkatve ekacitīkatvayoḥ ekacitīkatveṣu

Compound ekacitīkatva -

Adverb -ekacitīkatvam -ekacitīkatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria