Declension table of ?ekacitīka

Deva

NeuterSingularDualPlural
Nominativeekacitīkam ekacitīke ekacitīkāni
Vocativeekacitīka ekacitīke ekacitīkāni
Accusativeekacitīkam ekacitīke ekacitīkāni
Instrumentalekacitīkena ekacitīkābhyām ekacitīkaiḥ
Dativeekacitīkāya ekacitīkābhyām ekacitīkebhyaḥ
Ablativeekacitīkāt ekacitīkābhyām ekacitīkebhyaḥ
Genitiveekacitīkasya ekacitīkayoḥ ekacitīkānām
Locativeekacitīke ekacitīkayoḥ ekacitīkeṣu

Compound ekacitīka -

Adverb -ekacitīkam -ekacitīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria