Declension table of ?ekacitīka

Deva

MasculineSingularDualPlural
Nominativeekacitīkaḥ ekacitīkau ekacitīkāḥ
Vocativeekacitīka ekacitīkau ekacitīkāḥ
Accusativeekacitīkam ekacitīkau ekacitīkān
Instrumentalekacitīkena ekacitīkābhyām ekacitīkaiḥ ekacitīkebhiḥ
Dativeekacitīkāya ekacitīkābhyām ekacitīkebhyaḥ
Ablativeekacitīkāt ekacitīkābhyām ekacitīkebhyaḥ
Genitiveekacitīkasya ekacitīkayoḥ ekacitīkānām
Locativeekacitīke ekacitīkayoḥ ekacitīkeṣu

Compound ekacitīka -

Adverb -ekacitīkam -ekacitīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria