Declension table of ?ekaciti

Deva

NeuterSingularDualPlural
Nominativeekaciti ekacitinī ekacitīni
Vocativeekaciti ekacitinī ekacitīni
Accusativeekaciti ekacitinī ekacitīni
Instrumentalekacitinā ekacitibhyām ekacitibhiḥ
Dativeekacitine ekacitibhyām ekacitibhyaḥ
Ablativeekacitinaḥ ekacitibhyām ekacitibhyaḥ
Genitiveekacitinaḥ ekacitinoḥ ekacitīnām
Locativeekacitini ekacitinoḥ ekacitiṣu

Compound ekaciti -

Adverb -ekaciti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria