Declension table of ?ekacchāyāśritā

Deva

FeminineSingularDualPlural
Nominativeekacchāyāśritā ekacchāyāśrite ekacchāyāśritāḥ
Vocativeekacchāyāśrite ekacchāyāśrite ekacchāyāśritāḥ
Accusativeekacchāyāśritām ekacchāyāśrite ekacchāyāśritāḥ
Instrumentalekacchāyāśritayā ekacchāyāśritābhyām ekacchāyāśritābhiḥ
Dativeekacchāyāśritāyai ekacchāyāśritābhyām ekacchāyāśritābhyaḥ
Ablativeekacchāyāśritāyāḥ ekacchāyāśritābhyām ekacchāyāśritābhyaḥ
Genitiveekacchāyāśritāyāḥ ekacchāyāśritayoḥ ekacchāyāśritānām
Locativeekacchāyāśritāyām ekacchāyāśritayoḥ ekacchāyāśritāsu

Adverb -ekacchāyāśritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria