Declension table of ?ekacchāyāśrita

Deva

MasculineSingularDualPlural
Nominativeekacchāyāśritaḥ ekacchāyāśritau ekacchāyāśritāḥ
Vocativeekacchāyāśrita ekacchāyāśritau ekacchāyāśritāḥ
Accusativeekacchāyāśritam ekacchāyāśritau ekacchāyāśritān
Instrumentalekacchāyāśritena ekacchāyāśritābhyām ekacchāyāśritaiḥ ekacchāyāśritebhiḥ
Dativeekacchāyāśritāya ekacchāyāśritābhyām ekacchāyāśritebhyaḥ
Ablativeekacchāyāśritāt ekacchāyāśritābhyām ekacchāyāśritebhyaḥ
Genitiveekacchāyāśritasya ekacchāyāśritayoḥ ekacchāyāśritānām
Locativeekacchāyāśrite ekacchāyāśritayoḥ ekacchāyāśriteṣu

Compound ekacchāyāśrita -

Adverb -ekacchāyāśritam -ekacchāyāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria