Declension table of ?ekacchāyāpraviṣṭa

Deva

NeuterSingularDualPlural
Nominativeekacchāyāpraviṣṭam ekacchāyāpraviṣṭe ekacchāyāpraviṣṭāni
Vocativeekacchāyāpraviṣṭa ekacchāyāpraviṣṭe ekacchāyāpraviṣṭāni
Accusativeekacchāyāpraviṣṭam ekacchāyāpraviṣṭe ekacchāyāpraviṣṭāni
Instrumentalekacchāyāpraviṣṭena ekacchāyāpraviṣṭābhyām ekacchāyāpraviṣṭaiḥ
Dativeekacchāyāpraviṣṭāya ekacchāyāpraviṣṭābhyām ekacchāyāpraviṣṭebhyaḥ
Ablativeekacchāyāpraviṣṭāt ekacchāyāpraviṣṭābhyām ekacchāyāpraviṣṭebhyaḥ
Genitiveekacchāyāpraviṣṭasya ekacchāyāpraviṣṭayoḥ ekacchāyāpraviṣṭānām
Locativeekacchāyāpraviṣṭe ekacchāyāpraviṣṭayoḥ ekacchāyāpraviṣṭeṣu

Compound ekacchāyāpraviṣṭa -

Adverb -ekacchāyāpraviṣṭam -ekacchāyāpraviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria