Declension table of ?ekacchāya

Deva

NeuterSingularDualPlural
Nominativeekacchāyam ekacchāye ekacchāyāni
Vocativeekacchāya ekacchāye ekacchāyāni
Accusativeekacchāyam ekacchāye ekacchāyāni
Instrumentalekacchāyena ekacchāyābhyām ekacchāyaiḥ
Dativeekacchāyāya ekacchāyābhyām ekacchāyebhyaḥ
Ablativeekacchāyāt ekacchāyābhyām ekacchāyebhyaḥ
Genitiveekacchāyasya ekacchāyayoḥ ekacchāyānām
Locativeekacchāye ekacchāyayoḥ ekacchāyeṣu

Compound ekacchāya -

Adverb -ekacchāyam -ekacchāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria