Declension table of ?ekacatvāriṃśī

Deva

FeminineSingularDualPlural
Nominativeekacatvāriṃśī ekacatvāriṃśyau ekacatvāriṃśyaḥ
Vocativeekacatvāriṃśi ekacatvāriṃśyau ekacatvāriṃśyaḥ
Accusativeekacatvāriṃśīm ekacatvāriṃśyau ekacatvāriṃśīḥ
Instrumentalekacatvāriṃśyā ekacatvāriṃśībhyām ekacatvāriṃśībhiḥ
Dativeekacatvāriṃśyai ekacatvāriṃśībhyām ekacatvāriṃśībhyaḥ
Ablativeekacatvāriṃśyāḥ ekacatvāriṃśībhyām ekacatvāriṃśībhyaḥ
Genitiveekacatvāriṃśyāḥ ekacatvāriṃśyoḥ ekacatvāriṃśīnām
Locativeekacatvāriṃśyām ekacatvāriṃśyoḥ ekacatvāriṃśīṣu

Compound ekacatvāriṃśi - ekacatvāriṃśī -

Adverb -ekacatvāriṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria