Declension table of ?ekacatvāriṃśa

Deva

MasculineSingularDualPlural
Nominativeekacatvāriṃśaḥ ekacatvāriṃśau ekacatvāriṃśāḥ
Vocativeekacatvāriṃśa ekacatvāriṃśau ekacatvāriṃśāḥ
Accusativeekacatvāriṃśam ekacatvāriṃśau ekacatvāriṃśān
Instrumentalekacatvāriṃśena ekacatvāriṃśābhyām ekacatvāriṃśaiḥ ekacatvāriṃśebhiḥ
Dativeekacatvāriṃśāya ekacatvāriṃśābhyām ekacatvāriṃśebhyaḥ
Ablativeekacatvāriṃśāt ekacatvāriṃśābhyām ekacatvāriṃśebhyaḥ
Genitiveekacatvāriṃśasya ekacatvāriṃśayoḥ ekacatvāriṃśānām
Locativeekacatvāriṃśe ekacatvāriṃśayoḥ ekacatvāriṃśeṣu

Compound ekacatvāriṃśa -

Adverb -ekacatvāriṃśam -ekacatvāriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria