Declension table of ?ekacakravartitā

Deva

FeminineSingularDualPlural
Nominativeekacakravartitā ekacakravartite ekacakravartitāḥ
Vocativeekacakravartite ekacakravartite ekacakravartitāḥ
Accusativeekacakravartitām ekacakravartite ekacakravartitāḥ
Instrumentalekacakravartitayā ekacakravartitābhyām ekacakravartitābhiḥ
Dativeekacakravartitāyai ekacakravartitābhyām ekacakravartitābhyaḥ
Ablativeekacakravartitāyāḥ ekacakravartitābhyām ekacakravartitābhyaḥ
Genitiveekacakravartitāyāḥ ekacakravartitayoḥ ekacakravartitānām
Locativeekacakravartitāyām ekacakravartitayoḥ ekacakravartitāsu

Adverb -ekacakravartitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria