Declension table of ?ekacakṣus

Deva

NeuterSingularDualPlural
Nominativeekacakṣuḥ ekacakṣuṣī ekacakṣūṃṣi
Vocativeekacakṣuḥ ekacakṣuṣī ekacakṣūṃṣi
Accusativeekacakṣuḥ ekacakṣuṣī ekacakṣūṃṣi
Instrumentalekacakṣuṣā ekacakṣurbhyām ekacakṣurbhiḥ
Dativeekacakṣuṣe ekacakṣurbhyām ekacakṣurbhyaḥ
Ablativeekacakṣuṣaḥ ekacakṣurbhyām ekacakṣurbhyaḥ
Genitiveekacakṣuṣaḥ ekacakṣuṣoḥ ekacakṣuṣām
Locativeekacakṣuṣi ekacakṣuṣoḥ ekacakṣuḥṣu

Compound ekacakṣus -

Adverb -ekacakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria