Declension table of ?ekacakṣuṣā

Deva

FeminineSingularDualPlural
Nominativeekacakṣuṣā ekacakṣuṣe ekacakṣuṣāḥ
Vocativeekacakṣuṣe ekacakṣuṣe ekacakṣuṣāḥ
Accusativeekacakṣuṣām ekacakṣuṣe ekacakṣuṣāḥ
Instrumentalekacakṣuṣayā ekacakṣuṣābhyām ekacakṣuṣābhiḥ
Dativeekacakṣuṣāyai ekacakṣuṣābhyām ekacakṣuṣābhyaḥ
Ablativeekacakṣuṣāyāḥ ekacakṣuṣābhyām ekacakṣuṣābhyaḥ
Genitiveekacakṣuṣāyāḥ ekacakṣuṣayoḥ ekacakṣuṣāṇām
Locativeekacakṣuṣāyām ekacakṣuṣayoḥ ekacakṣuṣāsu

Adverb -ekacakṣuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria