Declension table of ?ekabhūyasā

Deva

FeminineSingularDualPlural
Nominativeekabhūyasā ekabhūyase ekabhūyasāḥ
Vocativeekabhūyase ekabhūyase ekabhūyasāḥ
Accusativeekabhūyasām ekabhūyase ekabhūyasāḥ
Instrumentalekabhūyasayā ekabhūyasābhyām ekabhūyasābhiḥ
Dativeekabhūyasāyai ekabhūyasābhyām ekabhūyasābhyaḥ
Ablativeekabhūyasāyāḥ ekabhūyasābhyām ekabhūyasābhyaḥ
Genitiveekabhūyasāyāḥ ekabhūyasayoḥ ekabhūyasānām
Locativeekabhūyasāyām ekabhūyasayoḥ ekabhūyasāsu

Adverb -ekabhūyasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria