Declension table of ?ekabhūyas

Deva

NeuterSingularDualPlural
Nominativeekabhūyaḥ ekabhūyasī ekabhūyāṃsi
Vocativeekabhūyaḥ ekabhūyasī ekabhūyāṃsi
Accusativeekabhūyaḥ ekabhūyasī ekabhūyāṃsi
Instrumentalekabhūyasā ekabhūyobhyām ekabhūyobhiḥ
Dativeekabhūyase ekabhūyobhyām ekabhūyobhyaḥ
Ablativeekabhūyasaḥ ekabhūyobhyām ekabhūyobhyaḥ
Genitiveekabhūyasaḥ ekabhūyasoḥ ekabhūyasām
Locativeekabhūyasi ekabhūyasoḥ ekabhūyaḥsu

Compound ekabhūyas -

Adverb -ekabhūyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria