Declension table of ?ekabhūya

Deva

NeuterSingularDualPlural
Nominativeekabhūyam ekabhūye ekabhūyāni
Vocativeekabhūya ekabhūye ekabhūyāni
Accusativeekabhūyam ekabhūye ekabhūyāni
Instrumentalekabhūyena ekabhūyābhyām ekabhūyaiḥ
Dativeekabhūyāya ekabhūyābhyām ekabhūyebhyaḥ
Ablativeekabhūyāt ekabhūyābhyām ekabhūyebhyaḥ
Genitiveekabhūyasya ekabhūyayoḥ ekabhūyānām
Locativeekabhūye ekabhūyayoḥ ekabhūyeṣu

Compound ekabhūya -

Adverb -ekabhūyam -ekabhūyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria