Declension table of ?ekabhūtā

Deva

FeminineSingularDualPlural
Nominativeekabhūtā ekabhūte ekabhūtāḥ
Vocativeekabhūte ekabhūte ekabhūtāḥ
Accusativeekabhūtām ekabhūte ekabhūtāḥ
Instrumentalekabhūtayā ekabhūtābhyām ekabhūtābhiḥ
Dativeekabhūtāyai ekabhūtābhyām ekabhūtābhyaḥ
Ablativeekabhūtāyāḥ ekabhūtābhyām ekabhūtābhyaḥ
Genitiveekabhūtāyāḥ ekabhūtayoḥ ekabhūtānām
Locativeekabhūtāyām ekabhūtayoḥ ekabhūtāsu

Adverb -ekabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria