Declension table of ?ekabhūmikā

Deva

FeminineSingularDualPlural
Nominativeekabhūmikā ekabhūmike ekabhūmikāḥ
Vocativeekabhūmike ekabhūmike ekabhūmikāḥ
Accusativeekabhūmikām ekabhūmike ekabhūmikāḥ
Instrumentalekabhūmikayā ekabhūmikābhyām ekabhūmikābhiḥ
Dativeekabhūmikāyai ekabhūmikābhyām ekabhūmikābhyaḥ
Ablativeekabhūmikāyāḥ ekabhūmikābhyām ekabhūmikābhyaḥ
Genitiveekabhūmikāyāḥ ekabhūmikayoḥ ekabhūmikānām
Locativeekabhūmikāyām ekabhūmikayoḥ ekabhūmikāsu

Adverb -ekabhūmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria