Declension table of ?ekabhūmika

Deva

NeuterSingularDualPlural
Nominativeekabhūmikam ekabhūmike ekabhūmikāni
Vocativeekabhūmika ekabhūmike ekabhūmikāni
Accusativeekabhūmikam ekabhūmike ekabhūmikāni
Instrumentalekabhūmikena ekabhūmikābhyām ekabhūmikaiḥ
Dativeekabhūmikāya ekabhūmikābhyām ekabhūmikebhyaḥ
Ablativeekabhūmikāt ekabhūmikābhyām ekabhūmikebhyaḥ
Genitiveekabhūmikasya ekabhūmikayoḥ ekabhūmikānām
Locativeekabhūmike ekabhūmikayoḥ ekabhūmikeṣu

Compound ekabhūmika -

Adverb -ekabhūmikam -ekabhūmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria