Declension table of ?ekabhūmika

Deva

MasculineSingularDualPlural
Nominativeekabhūmikaḥ ekabhūmikau ekabhūmikāḥ
Vocativeekabhūmika ekabhūmikau ekabhūmikāḥ
Accusativeekabhūmikam ekabhūmikau ekabhūmikān
Instrumentalekabhūmikena ekabhūmikābhyām ekabhūmikaiḥ ekabhūmikebhiḥ
Dativeekabhūmikāya ekabhūmikābhyām ekabhūmikebhyaḥ
Ablativeekabhūmikāt ekabhūmikābhyām ekabhūmikebhyaḥ
Genitiveekabhūmikasya ekabhūmikayoḥ ekabhūmikānām
Locativeekabhūmike ekabhūmikayoḥ ekabhūmikeṣu

Compound ekabhūmika -

Adverb -ekabhūmikam -ekabhūmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria