Declension table of ?ekabhojinī

Deva

FeminineSingularDualPlural
Nominativeekabhojinī ekabhojinyau ekabhojinyaḥ
Vocativeekabhojini ekabhojinyau ekabhojinyaḥ
Accusativeekabhojinīm ekabhojinyau ekabhojinīḥ
Instrumentalekabhojinyā ekabhojinībhyām ekabhojinībhiḥ
Dativeekabhojinyai ekabhojinībhyām ekabhojinībhyaḥ
Ablativeekabhojinyāḥ ekabhojinībhyām ekabhojinībhyaḥ
Genitiveekabhojinyāḥ ekabhojinyoḥ ekabhojinīnām
Locativeekabhojinyām ekabhojinyoḥ ekabhojinīṣu

Compound ekabhojini - ekabhojinī -

Adverb -ekabhojini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria