Declension table of ?ekabhojin

Deva

MasculineSingularDualPlural
Nominativeekabhojī ekabhojinau ekabhojinaḥ
Vocativeekabhojin ekabhojinau ekabhojinaḥ
Accusativeekabhojinam ekabhojinau ekabhojinaḥ
Instrumentalekabhojinā ekabhojibhyām ekabhojibhiḥ
Dativeekabhojine ekabhojibhyām ekabhojibhyaḥ
Ablativeekabhojinaḥ ekabhojibhyām ekabhojibhyaḥ
Genitiveekabhojinaḥ ekabhojinoḥ ekabhojinām
Locativeekabhojini ekabhojinoḥ ekabhojiṣu

Compound ekabhoji -

Adverb -ekabhoji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria