Declension table of ?ekabhojana

Deva

NeuterSingularDualPlural
Nominativeekabhojanam ekabhojane ekabhojanāni
Vocativeekabhojana ekabhojane ekabhojanāni
Accusativeekabhojanam ekabhojane ekabhojanāni
Instrumentalekabhojanena ekabhojanābhyām ekabhojanaiḥ
Dativeekabhojanāya ekabhojanābhyām ekabhojanebhyaḥ
Ablativeekabhojanāt ekabhojanābhyām ekabhojanebhyaḥ
Genitiveekabhojanasya ekabhojanayoḥ ekabhojanānām
Locativeekabhojane ekabhojanayoḥ ekabhojaneṣu

Compound ekabhojana -

Adverb -ekabhojanam -ekabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria