Declension table of ?ekabhoga

Deva

MasculineSingularDualPlural
Nominativeekabhogaḥ ekabhogau ekabhogāḥ
Vocativeekabhoga ekabhogau ekabhogāḥ
Accusativeekabhogam ekabhogau ekabhogān
Instrumentalekabhogena ekabhogābhyām ekabhogaiḥ ekabhogebhiḥ
Dativeekabhogāya ekabhogābhyām ekabhogebhyaḥ
Ablativeekabhogāt ekabhogābhyām ekabhogebhyaḥ
Genitiveekabhogasya ekabhogayoḥ ekabhogānām
Locativeekabhoge ekabhogayoḥ ekabhogeṣu

Compound ekabhoga -

Adverb -ekabhogam -ekabhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria