Declension table of ?ekabhaktika

Deva

MasculineSingularDualPlural
Nominativeekabhaktikaḥ ekabhaktikau ekabhaktikāḥ
Vocativeekabhaktika ekabhaktikau ekabhaktikāḥ
Accusativeekabhaktikam ekabhaktikau ekabhaktikān
Instrumentalekabhaktikena ekabhaktikābhyām ekabhaktikaiḥ ekabhaktikebhiḥ
Dativeekabhaktikāya ekabhaktikābhyām ekabhaktikebhyaḥ
Ablativeekabhaktikāt ekabhaktikābhyām ekabhaktikebhyaḥ
Genitiveekabhaktikasya ekabhaktikayoḥ ekabhaktikānām
Locativeekabhaktike ekabhaktikayoḥ ekabhaktikeṣu

Compound ekabhaktika -

Adverb -ekabhaktikam -ekabhaktikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria