Declension table of ?ekabhakti

Deva

FeminineSingularDualPlural
Nominativeekabhaktiḥ ekabhaktī ekabhaktayaḥ
Vocativeekabhakte ekabhaktī ekabhaktayaḥ
Accusativeekabhaktim ekabhaktī ekabhaktīḥ
Instrumentalekabhaktyā ekabhaktibhyām ekabhaktibhiḥ
Dativeekabhaktyai ekabhaktaye ekabhaktibhyām ekabhaktibhyaḥ
Ablativeekabhaktyāḥ ekabhakteḥ ekabhaktibhyām ekabhaktibhyaḥ
Genitiveekabhaktyāḥ ekabhakteḥ ekabhaktyoḥ ekabhaktīnām
Locativeekabhaktyām ekabhaktau ekabhaktyoḥ ekabhaktiṣu

Compound ekabhakti -

Adverb -ekabhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria