Declension table of ekabhakṣa

Deva

MasculineSingularDualPlural
Nominativeekabhakṣaḥ ekabhakṣau ekabhakṣāḥ
Vocativeekabhakṣa ekabhakṣau ekabhakṣāḥ
Accusativeekabhakṣam ekabhakṣau ekabhakṣān
Instrumentalekabhakṣeṇa ekabhakṣābhyām ekabhakṣaiḥ ekabhakṣebhiḥ
Dativeekabhakṣāya ekabhakṣābhyām ekabhakṣebhyaḥ
Ablativeekabhakṣāt ekabhakṣābhyām ekabhakṣebhyaḥ
Genitiveekabhakṣasya ekabhakṣayoḥ ekabhakṣāṇām
Locativeekabhakṣe ekabhakṣayoḥ ekabhakṣeṣu

Compound ekabhakṣa -

Adverb -ekabhakṣam -ekabhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria