Declension table of ?ekabhāvin

Deva

NeuterSingularDualPlural
Nominativeekabhāvi ekabhāvinī ekabhāvīni
Vocativeekabhāvin ekabhāvi ekabhāvinī ekabhāvīni
Accusativeekabhāvi ekabhāvinī ekabhāvīni
Instrumentalekabhāvinā ekabhāvibhyām ekabhāvibhiḥ
Dativeekabhāvine ekabhāvibhyām ekabhāvibhyaḥ
Ablativeekabhāvinaḥ ekabhāvibhyām ekabhāvibhyaḥ
Genitiveekabhāvinaḥ ekabhāvinoḥ ekabhāvinām
Locativeekabhāvini ekabhāvinoḥ ekabhāviṣu

Compound ekabhāvi -

Adverb -ekabhāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria